1 Vakra-Tunndda Maha-Kaaya
Suurya-Kotti Samaprabha |
Nirvighnam Kuru Me Deva
Sarva-KaaryessuSarvadaa ||
2 Yaa Kunde[a-I]ndu-Tussaara-Haara-Dhavalaa Yaa Shubhra-Vastra-[A]avrtaa
Yaa Viinnaa-Vara-Danndda-Mannddita-Karaa Yaa Shveta-Padma-[A]asanaa |
Yaa Brahma-Acyuta-Shankara-Prabhrtibhir-Devaih Sadaa Puujitaa
SaaMaamPaatu Sarasvati BhagavatiiNihshessa-Jaaddya-Apahaa ||1||
3 Gurur-Brahmaa Gurur-Vissnnur-
Gururdevo Maheshvarah |
Gurur Sakshath Param Brahma
Tasmai Shrii-Gurave Namah
4 Om Bhuur-Bhuvah Svah
Tat-Savitur-Varennyam |
Bhargo Devasya Dhiimahi
Dhiyo Yo Nah Pracodayaat ||
5 Om Tryambakam Yajamahe Sugandhim Pushti vardhanam Urvarukamiva Bandhanan Mrityor Mukshiya Maamritat
6 Om Saha Naav[au]-Avatu |
Saha Nau Bhunaktu |
Saha Viiryam Karavaavahai |
Tejasvi Naav[au]-Adhiitam-Astu Maa Vidvissaavahai
Om Shaantih Shaantih Shaantih ||
7 Om Asato Maa Sad-Gamaya |
Tamaso Maa Jyotir-Gamaya |
Mrtyor-Maa Amrtam Gamaya |
Om Shaantih Shaantih Shaantih ||
8 Om Puurnnam-Adah Puurnnam-Idam Puurnnaat-Purnnam-Udacyate
Puurnnasya Puurnnam-Aadaaya Puurnnam-Eva-Avashissyate ||
Om Shaantih Shaantih Shaantih ||
9 Annapuurnne Sadaa-Puurnne Shangkara-Praanna-Vallabhe |
Jnyaana-Vairaagya-Siddhy[i]-Artham Bhikssaam Dehi Ca Paarvati ||
Om Sarveshaam Svastir-Bhavatu |
10 Sarveshaam Shaantir-Bhavatu |
Sarveshaam Purnnam-Bhavatu |
Sarveshaam Manggalam-Bhavatu |
Om Shaantih Shaantih Shaantih ||
11 Om Sarve Bhavantu Sukhinah
Sarve Santu Nir-Aamayaah |
Sarve Bhadraanni Pashyantu
Maa Kashcid-Duhkha-Bhaag-Bhavet |
Om Shaantih Shaantih Shaantih ||
Om Puurnnam-Adah Shantipata
Contributed By Dr Anupama
Om Puurnnam-Adah Puurnnam-Idam
Puurnnaat-Puurnnam-Udacyate
Puurnnasya Puurnnam-Aadaaya
Puurnnam-Eva-Avashissyate
Om Shaantih Shaantih Shaantih
पूर्णमदः पूर्णमिदं
´पूर्ण (Poorna) – Infinite
´अधः(Adah) – That or Parmatma à तात्
´इद् (Idam) - This or Jitvatmaà त्वम्
´
पूर्णमदः पूर्णमिदं
Puurnnam-Adah Puurnnam-Idam
Literal meaning:
That Parmatma is infinite
That Jivatma is infinite
But all of our Jivas are Finite : So, Is this statement logical ?




